________________
श्री आचागङ्गवृत्तिः
(शीलाङ्का.
। ५४८ ॥
जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायच उत्थेहिं, तस्स णं नो एवं भवइ - चउत्थं वत्थं जाइस्सामि, से अद्देसणिजाइ' वस्थाइ, जाइज्जा अहापरिग्गहियाह' वत्थाह' धारिजा, नो धोइजा नो घोयरत्ताइ वत्थाइ घारिज्जा, अपलिओवमाणे (अपलिउचमाणे ) गामंतरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं ॥ सू० २११ ।।
इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कन्पत्रयं चायमेवौघोपधिafa नौपग्रहिकः, तत्र शिशिरादौ चौमिकं कन्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्क्षतीत्येतद्दर्शयति-यो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं चौमिकं पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयणिकमिति, सर्वथौणिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्त्रैरिति दर्शयति- ' पात्रचतुर्थेः' पतन्तमाहारं पातीति पात्रं, तद्ग्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः तेन विना तद्ग्रहणाभावात् स चायम् – ""पत्तं पत्ताबंधो पायडवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्ळओ पायणिजोगो ॥ १ ॥" तदेवं सप्तप्रकारं पात्रं कन्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा- न ममास्मिन् काले कन्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहं याचिष्ये, अध्यवसायनिषेवे
१ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका पटलानि रजस्त्राणं च गोच्छुकः पात्रनिर्योगः ॥ १ ॥
विमो० ० उद्देशक ४
॥ ५४= ॥