________________
विमो०८ उद्देशकः ३
नो खलु ते गामधम्मा उव्वाहंति ?, आउसंतो गाहावई। नो खल मम गामधम्मा भीवाचा
उव्वाहंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पड़ राजवृत्तिः
अगणिकायं उज्जालित्तए वा पज्जालित्तए वा कार्य आयावित्तए वा पयावित्तए पा (चीलाइ.)
अन्नेसि वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उन्जालित्ता पजालित्ता कार्य आयाविज वा पयाविज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा
अणासेवणाए तिमि ॥ सू० २१०॥ इति तृतीय उद्देशकः ॥ ८-३॥ 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किश्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्त्राणाभावतया शीतस्पर्शपरिवेपमानगात्रं उपसङ्क्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्यो मानुगतो मृगनाम्यनुविद्धकश्मीरजबहलरसानुलिप्तदेहो मीनमदागुरुधनसारधूपितरनिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीतस्पर्शानुभवः सन् | किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो अ यात-मो आयुष्मन ! श्रमण ! कुलीनतामात्मांन आविर्भावयन प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामघाःविषया उत्-प्राबल्येन वाधन्ते , एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनाव
लोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्वभाषे-आयुष्मन् ! गृहपते ! 'नो k खलु' नैव ग्रामधर्मा मामुद्धाधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ ५४६॥