________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
यात, तद्धरणं च नाहारमन्तरेण, शुद्वेहनीयसद्भावाच्चेति, तथाहि-वेदनीयसद्भावात्तत्कृता एकादशापि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम् , अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितं ॥ विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह
ओए दयं दयह, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने पलन्ने मायने खणने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणट्ठाइ अपडिग्ने दुहओ छित्ता
नियाई ॥ सू० २०९॥ 'ओज एको रागादिरहितः सन् सत्यपि क्षुत्पिपासादिपरीषहे 'दयामेव दयते' कृपा पालयति, न परीषहै। तर्जितो दयां खण्डयतीत्यर्थः । का पुनर्दयां पालयतीत्याह-यो हि लघुकर्मा सम्यङ् निधीयते नारकादिगतिषु येन तत्सनिधानंकर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो-निपुणो, यदिवा सन्निधानस्य-कर्मणः शस्त्रं-संयमः सन्निधानशस्त्रं तस्य खेदजः-सम्यक संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः कालज्ञः-उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचान कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्ता, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति ॥ तस्य च संयमानुष्ठाने परिव्रजतो यत्स्याचदाह
तं भिक्खुसीयफासपरिवेवमाणगाय उवसंकमित्ता गाहावई बूया-आउसंतो समणा!
॥५.५०