________________
॥५४३॥
मज्झिमेणं वयसावि एगे संबुज्झमाणा समुडिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए घम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंति चणं लोगसि निहाय दंडं पाणेहिं पावं कम्म अकुव्वमाणे एस महं अगंथे वियाहिए. ओए जहमस्स खेयन्ने उपवायं चवणं
प नचा ॥ सू० २०७॥ इह त्रीणि वांसि-युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यतो दर्शयति-मध्यमेन वयसाऽप्येक सम्बुध्यमानाः धम्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुन्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुद्धयमानाः समुत्थिता इत्याह-इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताच, तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति-'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां'तीर्थकदादीनां 'वचन' हिताहितप्राप्तिपरिहारप्रवर्तकं आकर्ण्य पूर्व पश्चात् 'निशम्य' अवधार्य समतामालम्बेत, किमिति ?-यतः समतया-माध्यस्थ्येनार्यः-तीर्थकृद्भिधर्मःश्रत चारित्राख्यः 'प्रवेदितः' आदौ प्रकर्षण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म सम्बुध्यमानाः समुत्थिताः सन्तः किं कुयु रित्याह-ते निष्क्रान्ताः मोक्षमभि पस्थिताः काममोगानमिकाअन्तः तथा प्राणिनोऽनतिपातयन्त, परिग्रहमपरिगृहन्तः, आद्यन्तयोग्रहणे मध्योपादानमपि द्रष्टव्यम् , तथा(तो) मृषावादमवदन्त इत्याद्यपि वाच्यम् , एवम्भूताः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥५४३॥