________________
सर्वत्र चायं दृष्टान्तः-मास्नाविषाणादिसङ्घातवदिति, ननु च रूपवत्त्वाकारवत्वादयो भूतधर्माः परमाणुष्वपि दृष्टा | इत्यनेकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात् , जीवसहितासहितत्वं तु विशेषः, उक्तं च "तणवोऽणन्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्थासत्थहयाओ निज्जीवसजीवरुवाओ ॥ १॥" एवं शरीरत्वे सिद्धे सति प्रमाणं-सचेतना हिमादयः, क्वचित् अप्कायत्वाद् , इतरोदकवत् इति, तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दु खत्, अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभाविकव्योमसम्भृतसम्पातित्वात्, मत्स्यवत्, अत एते एवविधलक्षणभाक्त्वाज्जीवा भवन्त्यप्कायाः॥ साम्प्रतमुपभोगद्वारमाह
पहाणे पिअणे तह धोअणे य भत्तकरण अ सेए अ।
आउस्स उ परिभोगो गमणागमणे य जी(ना)वाणं ॥ १११॥ स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः ॥ ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणन्युद्दिश्याप्कायवधे प्रवर्तन्त इति प्रदर्शयितुमाह__ एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्रवं उदीरेंति ॥ ११२॥ १तनवोऽण्वभ्रादिविकारो मूर्तजातित्वतः अनिलान्तास्तु । शस्राशस्त्रहता निर्जीवसजीवरूपाः ॥१॥