SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ मन नागमतो ज्ञाता--आपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदायकभाववर्ती रागद्वेपग्रह परिगृहीतान्तरात्मा प्रियविप्रयोगादिदःखसङ्कट निमग्नो भावाः इति व्यपदिश्यते अथवा शब्दादिविपरेषु विपविपाकसदृशेषु तदाकातिखाद्धिताहितविचारशून्यमना भावानः कोपचिनोति, पत उक्तम् च--'सोइंदियवसह णं नंते ! जावे किं बंधड किं चिणाइ ? किं उवचिणाइ ?, गोयमा ! अट्ठ कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबडाओ पकरेइ, जाव अणादियं च ण अणवदग्गं दीहमह चाउरन्तसंसारकन्तारमणपरिय" एवं स्पर्शनादिप्वप्यायोजनीयम् , एवं क्रोधमानमायालोभदर्शनमोहनीय चारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च–“रागद्दोसकसाएहिं, इंदिएहि य पञ्चहिं । दुहा वा मोहणिज्जेण, अहा संसारिणो जिया ॥ १॥" यदि वा ज्ञानावरणीयादिना शुभाशुभेनाप्टप्रकारेण कर्मणाऽऽर्तः, कः पुनरेवंविध इत्यत्राह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदाप्रशस्तभावोदयवर्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोऽपि परिवूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधा-द्रव्यभावभेदात , तत्र सचित्तद्रव्यपरिद्यनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरियूनो जीर्णपटादिः, भावपरिघुन औदयिकभावो १ श्रोत्रेन्द्रियवशात्तों भदन्त ! जीवः किं बध्नाति ? किं चिनोति ? किमुपचिनोति ?, गौतम ! यष्ट कर्मप्रकृती। शिथिलबन्धनबद्धा गाढबन्धन द्धाः प्रकरोति, यावदनादिकमनवनता दीर्घाध्वानं चातुरन्तसंसारकान्तारमनुपर्यटति । २ रागद्वेषकषायै रिन्द्रियैश्च पञ्चभिः। द्विधा मोहनीयेन वा आतः संसारिणो जीवाः ॥ १॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥६६॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy