________________
समारम्भाद्पुपरमन्ति, ते ईक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, 'त्रिविधेने ति कृतकारितानुमतिभिः 'सर्वकालं'
अध्ययनं १ श्रीआचा- यावज्जीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाहरावत्तिः। गुत्ता गुत्तीहिं सव्वाहिं समिया समिईहिं संजया। जयमाणगा सुविहिया एरिसया हुँति अणगारा ॥१०५॥ उद्देशकः २
तिसृभिर्मनोवाकायगुप्तिभिगुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयन चक्रमणादिक्रियासु । यताः संयताः 'यतमानाः' सर्वत्र प्रयत्नकारिणः, शोभनं विहितं-सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ॥ गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदं
अट्ट लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परितार्वति ॥ सू० १४॥ . अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तं, यस्त्वपरिज्ञातकर्मा स भावात्तों भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बनाम्ने इदमाचष्टे-'श्रुतं मया' किं तच्छु त ? पूर्वोद्देशकार्थं प्रदश्येदमपीति, 'अ' इत्यादि, परम्परसम्बन्धस्तु 'इहं एगेसिं णो सन्ना भवती'त्युक्तं, कथं पुनः संज्ञा न भवतीति, आर्तत्वात् , तदाह-'अ' इत्यादि, आतों नामादिश्चतुर्की, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआग
Fu६८॥ 8 मतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआग