________________
दर्शयितुमाहपत्थेण व कुडवेण व जह कोई मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया असंखिजा।८७॥
यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति । पुनरपि प्रकारान्तरेण परिमाणमाहलोगागासपएसे इविक्कं निक्विवे पुढविजीवं । एवं मविजमाणा हवंति लोआ असंस्विजा ॥८८॥ स्पष्टा ॥ साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मवादरत्वमाहनिउणो उ होइ कालो तत्तो निउणयरयं हवह खित्तं । अंगुलसे दीमित्ते ओसप्पिणीओ असंखिजा८९॥
'निपुणः सूक्ष्मः कालः' समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽगुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेAणासंख्येया उत्सपिण्यवसपिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् ॥ प्रस्तुतं कालतः परिमाणं दर्शयितुमाह
अणसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कायहिइया चउरो लोया असंखिज्जा ॥१०॥
तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्कामन्ति च, एकस्मिन् समये किया निष्क्रमः प्रवेशश्च १-२, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परि
॥३३॥