________________
श्रीआचा
राङ्गवृत्तिः (शीलाङ्का.)
॥ ६२ ॥
स्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टतु 'पुष्पफलप्रदत्वेन स्वष्टं साधयिष्यते च ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् । ननु चाश्मलतादेः कठिन पुद् गलात्मिकायाः कथं चेतनत्वमित्यत आह
अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिट्ठ । एवं जीवाणुगयं पुढविसरीरं खरं होइ ॥ ८५ ॥ यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति ॥ साम्प्रतं लक्षणद्वारानन्तरं परि
माणद्वारमाह
जे बाय पत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निषि रासी वीसु ́ लोया असंखिजा ॥ ८६ ॥ तत्र पृथिवीकायिका चतुर्द्धा तद्यथा - बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च तत्र ये बादराः पर्याप्तास्ते संवर्त्तितलोकप्रत्तरा संख्येय भागमात्र वर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथा निर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम् – " "सव्वस्थोवा बादरपुढविकाइया पज्जन्ता, बादरपुढविकाइया अपज्जन्ता असंखेजगुणा सुहुमपुढविकाइया अपज्जन्ता असंखेज्जगुणा सुहमपुढविकाइया पज्जन्ता असंखेज्जगुणा" ॥ प्रकारान्तरेणापि राशित्रयंस्य परिमाणं
१ सस्तोका बादरपृथ्वीका यिकाः पर्याप्ताः बादर पृथ्वीकायिका अपर्याप्ता असंख्येयगुणाः सूक्ष्म पृथ्वी कायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्म पृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः ।
अध्ययनं १
३६ शकः २
॥ ६२ ॥