SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ५८॥ प्रध्ययनं १ उद्देशकः २ पृथिव्या एवं (सं)भावनीयमिति । उक्तं च प्रज्ञापनायाम्-"'तत्थ णं जे ते पजतगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेजाई जोणिपमुहसयसहस्साई पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, से तं खरबायरपुढविकाझ्या" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भृयो नियुक्तिकृत स्पष्टतरमाह वण्णमि य इकिक्के गंधंमि रसंमि तह य फासंमि । नाणती कायव्वा विहाणए होइ इकिक्कं ॥ ७८॥ - वर्णादिके एकैकस्मिम् 'विधाने' भेदे सहस्रायशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीमेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्भसरकेसरकर्बु रादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो मेदा वाच्याः॥ पुनरपि पर्याप्तकादिमेदाढ़ेदमाह जे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता । मुटुमावि हुंति दुविहा पज्जत्ता चेव अपज्जत्ता॥७९॥ यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र १ तत्र ये ते पर्याप्तकाः ऐतेषां वर्णा देशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रापशो विधानानि संख्येवानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति, तद् यत्रकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy