SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ साड्या एवमाहुः-यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेमहांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पश्च २ तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्धयध्यवसितमर्थ पुरुषश्चेतयते, स चाकर्ता निगुणश्चेति, ततश्च प्रकृतिः करोति पुरुष उपभुङ्क्ते ततः कैवल्यावस्थायां द्रष्टाऽस्मीति निवर्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेश्चेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात ?, कुतो वा दृष्टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ।, अचेतनायास्तद्विकल्पासम्भवात , नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात , पुरुषम्याप्यकत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । न मोक्षसुखकाक्षी वा, पुरुषो निष्क्रियात्मकः ॥१॥ कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तत्वमिष्यते॥२॥ इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्व क्षणिकमित्येवं व्यवस्थिताः, 'तत्रोत्तरम्' यदि निरन्वयो विनाशः स्यात् ततः प्रतिनियतः कार्य| कारणभाव एव न स्यात, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम् , एवं च सर्व सर्वस्य कारणं स्यात् , सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यत्किञ्चिदेतदिति, किं च-"यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ?। नोत्पन्नमात्रभग्ने क्षिप्त सन्तिष्ठते वारि ॥१॥ कर्तरि जातचिनप्टे धर्माधर्मक्रिया न सम्भवति। तदभावे बन्धः को बन्धाभावे च को मोक्षः ॥२॥" इत्यादि । पार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाव ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४५..
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy