________________
श्रीआचा
अध्ययनं.
राङ्गवृत्तिः
शकः ।
॥३०॥
। इति । आसां सर्वासा तात्पर्य यन्त्रकादवसेयं, तच्चेदम् (४)॥ भावदिग्निरूपणार्थमाह
मणुया तिरिया काया तहऽग्गबीया चउक्कगा चउरो। देवा नेरहया वा अट्ठारस हाँनि भावदिसा ॥६०॥ है। मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजा अकर्मभृमिजाः अन्तरद्वीपजाश्चेति, तथा तिर्यञ्चो द्वीन्द्रिया
स्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्दा, कायाः पृथिव्यप्तेजोवायवश्चन्वारः, तथाऽग्र(१)मूल(२)स्कन्ध(३)पर्व(४)बीजाश्चत्वार एव, एते पोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाज्जीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति ॥ अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्ट सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, भावदिक्चाविनाभाविनी सामर्थ्यादधिकृतव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह--
पण्णवगदिसट्ठारस भावदिसाओऽवि तत्तिया चेव । इक्विक्कं विंधेजा हवंति अट्ठारसाहारा ॥६॥ पण्णवगदिसाए पुण अहिगारो एत्थ होइ जायचो । जीवाण पुग्गलाण य एयासु गयागई अत्थि ॥६॥
प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येकं सम्भवन्तीत्यतः एकैको प्रज्ञापकदिशं भावदिगष्टादशकेन 'विन्ध्येत्' ताडयेद् , अतोऽष्टादशाष्पादशकाः, ते च संख्यया त्रीणि शतानि चतुर्विशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषुः तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाच्चेति गाथाद्वयार्थः ॥ अयं दिकसंयोगकलापः 'अण्णय
॥