SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥ २६ ॥ प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्टनश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्म इति ॥ शेषदिकसाधनार्थमाह दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥ ५२ ॥ एयासिं चेव अडण्हमंनरा अट्ठ हुंति अण्णाओ । सोलस सरोरउस्सयबाहल्ला सव्वतिरियदिसा ॥ ५३ ॥ हेट्ठा पायताणं अहोदिसा सीसउवरिमा उड्डा । एया अडोरसवी पण्णवगदिसा मुणेयव्वा ॥५४॥ एवं पकप्पिआणं दसह अट्ठण्ह चैव य दिसाणं । नामाई वुच्छामी जहकमं आणुपुव्वीए ॥ ५५॥ पुव्वा य पुग्वदविण दक्खिण तह दक्खिणावरा चेव । अवरा य अवरउत्तर उत्तर पुव्वुत्तरा चेव ॥५६॥ सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्तीय ॥५७॥ हेडा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाई नामाई पण्णवगस्सा दिसाणं तु ॥ ५८ ॥ एताः सप्त गाथाः कण्ठ्याः, नवरं द्वितीयगाथायां सर्व्वतिर्यग्दिशां बाहल्यं - पिण्डः शरीरोच्छ्रयप्रमाणमिति । साम्प्र तपास संस्थानमाह - सोलसवी तिरियदिसा सगडुडीसंठिया मुण्णेयव्वा । दो मल्लगमूलाओ उड्ढ े अ अहेवि य दिसाओ ॥ ५९ ॥ षोडशापि तिर्यग्दिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिविंशालाः, नारकदेवाख्ये द्वे एव उर्ध्वाघोगामिन्यौ शरावाकारे भवतः, यतः शिरोमुले पादमूले च स्वल्पत्वान्मल्लकबुध्नाकारे गच्छन्त्यौ च विशाले भवत ॥ २६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy