________________
अध्ययनं १
उद्देशकः १
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ २८ ॥
अवहोरमाण चउपजवसिए सिया, से णं कडजुम्मे, एवं तिपजवसिए तेउए, दुपजवसिए दावरजुम्मे, एगपज्जवसिए कलिओए"त्ति ॥ पुनरप्यासा संस्थानमाहसगडुडोसंठिआओ महादिसाओ हवंति चत्तारि। मुत्तावली य चउरो दो चेव हवंति रुयगनिभा॥४६॥
महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाधोदिग्द्वयं रुचकाकारमिति ॥ तापदिशमाहजस्स जमओआइचो उदेइ सा तस्स होइ पुष्वदिसा। जत्तोअअस्थमेइ उ अवरदिसा साउणायव्वा ॥४७॥ दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥४८॥
तापयतीति ताप-आदित्यः, तदाश्रिता दिक तापदिक शेष सुगम, केवलं दक्षिणपादिव्यपदेशः पूर्वाभिमुखस्येति द्रष्टव्यः ॥ तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह
जे मंदरस्स पुटवेण मणस्सा दाहिणण अवरेण जे आवि उत्तरेणं सच्चेसिं उत्तरो मेरू ॥४९॥ सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणी । पुवेणं उहई अवरेणं अस्थमइ सूरो ॥ ५० ॥ ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेषं स्पष्टम् ॥ प्रज्ञापकदिशिमाहजत्यय जो पण्णवओकस्सवि साहा दिसामुयाणिमित्तं । जत्तोमुहो य मा पच्छओ अवरा ॥५१॥
॥२८॥