SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Bal आसामायेन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्व विमला तमा चाधः बोद्धव्या इति, स्थापना ॥ २७ ॥ चेय ॥ आसामेव स्वरूपनिरूपणागहदुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव चउरो चउरो य दिसा चउराइ अणत्तरा दुण्णि ॥४४॥ चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तग्वृद्धाः, विदिशश्चतस्र. एकप्रदेशरचवात्मिकाः 'अनुत्तरा' वृद्धिरहिताः, ऊर्ध्वाधोदिगद्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ॥ किञ्च- . . अंतो साईआओ बाहिरपासे अपज्जवसिआओ। सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा ॥ ४५ ॥ ___ सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दिशाप्यनन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्मति सर्वासां दिशा प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापह्रिमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तत्प्रदेशात्मिकाच दिश आगमसंज्ञया कड जुम्मत्तिशब्देनाभिधीयन्ते, तथा चागमः"कह णं भंते ! जुम्मा पण्णत्ता?, गोयमा ! चत्तारि जुम्मा पण्णत्ता, तंजहा-कडजुम्मे तेउए दावरजुम्मे कलिओए । से केणढणं भंते ! एवं वुच्चइ ?, गोयमा! जे णं रासी चउकगावहारेणं अवहीरमाणे १ कति भदन्त ! युग्माः प्रज्ञताः ?, गौतम ! चत्वारो युग्माः प्रज्ञप्ताः, तद्यथा-कृतयुग्मः योजः द्वापरयुग्मः कल्योजः। अथ केनार्थेन भदन्तवमुच्यते ?, गौतम ! योराशिश्चतुष्ककापहारेणापहियमाणोऽह्रियमाणश्चतुष्पर्यवसितः स्यात् स कृतयुग्मः, एवं त्रिपर्यषमितस्त्र्योजः द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy