SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्ययन उद्देशकः १ ___ नामं ठवणा दविए खित्ते तावे य पण्णवग भावे । एस दिसानिक्खेवो सत्तविहो होइ णायव्वो ॥४०॥ श्रीआचा नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकमावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः, तत्र सचित्तादेव्यस्य दिगित्यभिधानं नामराङ्गवृत्तिः दिक्, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् । द्रव्यदिग्निक्षेपार्थमाह(शीलाङ्का.) तेरसपएसियं खलु तावइएसुभवे पएसेसु। दव्वं ओगाढं जहण्णय तं दसदिसाग ॥ ११ ॥ द्रव्यदिग् द्वेधा-आगमतो नोआगमतश्च. आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रादेशिकमेव दिए, न पुनईशप्रादेशिकं यत् कैश्चिदुक्तमिति, प्रदेशा:-परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिग्विभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२)। त्रिवाहकं नवप्रदेशिकमभिलिख्य चतसृषु दिवेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह- .. RBI अट्ठ पएसो रुयगो तिरिय लोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणदिसाणं ॥ ४२ ॥ तिर्यगलोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेयन्तद्वौं सर्वक्षुल्लकातरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव-उत्पत्तिस्थानमिति । स्थापना चेयं (३)। आसाममिधानान्याहइंदग्गेई जम्मा य नेरुती वारुणी य वायव्वा । सोमा ईसाणावि य. विमला य तमा य योद्धव्वा ॥४३॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२६॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy