________________
सम्य. ५
भीआचा रावृत्तिः (शीलाका.) ॥४१०॥
४
स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो बज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि. एतच्च चित्तवद्वा स्यादचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो वतिनोऽपि स्युः, यदिवैतेष्वेव षट्सु जीवनिकायेषु विषयभृतेष्वल्पादिषु वा द्रव्येषु मृच्छा कुर्वन्तः परिग्रहवन्तो भवन्ति, यथा वा विरतो विरतिवादं बदन्नल्पादपि परिग्रहात परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेवायोज्यम् , एकदेशापगधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात् , नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाद्बोटिकानामपि पिछिकादिपरिग्रहाद् अन्त(न्तत)श्च शरीराहारादिपरिग्रहसद्भभावात् , धर्मोपष्टम्मकत्वाददोष इति चेद् तद् इतरत्रापि समान, किं दिगम्बराग्रहग्रहेणेति । एतच्चान्पादिपरिग्रहेण परिग्रहवत्वमेकेषां परिग्रहवत्त्वमपरिग्रहाभिमानिना चाहारशरीरादिकं महतेऽनयेति दर्शयन्नाह–'एतदेवेत्यादि, एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्वमेकेषां-परिग्रहवता नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनामावाद्बीभत्सं परेषां महाभयं, तन्निरवद्यविधिपालनामावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते-'लोगं' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्त' द्रव्यमन्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे,