SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सम्य०५ उद्देशक श्रीआचागणवृत्तिः (शीलाका. ॥४०८॥ नीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तं च-"स्वकृतपरिणतानां दुर्नयानां विपाकः, पुनरपि सहनीयोऽन्यत्र ते निगुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥१॥" अपि च-एतदौदारिकं शरीरं सुचिरमप्यौषधरसायनायुपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशराविति दर्शयन्नाह-'भिदुरधम्म'मित्यादि, यदिवा पूर्व पश्चादप्येतदौदारिक शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-'भिदुरधम्म'मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधम्म, इदमौदारिकं शरीर सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति मिदुरं, तथा विध्वंसनधर्म पाणिपादाद्यवयवविध्वंसनात् , तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम् , अत एव विविधः परिणामः-अन्यथाभावात्मको धर्मः-स्वभावो यस्य तद्विपरिणामधर्म । यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्छा, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह--'पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, मिदुरधर्माद्याघातौदारिकं पञ्चेन्द्रियनिवृत्तिलाभावसरात्मकं, दृष्टा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ||४०८॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy