SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ भीआचारावृत्तिः (शीलाङ्का.) सम्य०५ उद्देशकः २ ॥४०४ ॥ 'यावन्त: केचन 'लोके' मनुष्यलोके 'अनारम्भजीविना, आरम्मा-सावद्यानुष्ठानं प्रमत्तयोगोवा, उक्तं च"'आदाणे निक्खेवे भासुस्सग्गे अठाणगमणाई । सव्वो पमत्तजोगो समणस्सवि होइ आरंभो॥१॥" तद्विपर्ययेण त्वनारम्भस्तेन जीवितु शीलं येषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवनिलेपा एव भवन्ति । यद्येवं ततः किमित्याह-'अत्र' अस्मिन् सावद्यागम्मे कर्तव्ये 'उपरत: सङ्कुचितगात्रः, अत्र वाऽऽहते धर्मे व्यवस्थित उपरतः पापारम्भात् , किं कुर्यात् स? 'तत्' सावद्यानुष्ठानायातं कर्म 'झोषयन्' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह-'अयं संघी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धावतो, यथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगे - प्ययं सन्धिरिति प्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः ' अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभृतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भृयात् । कश्च न प्रमत्तः म्यादित्याह-'जे इमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकार कर्म तद्वतरशरीगविशिष्टं बाद्य न्द्रियेण गृह्यत इति विग्रहा-औदारिकं शरीरं तस्य 'अयं' वार्तमानिकक्षणः १ आदाने निक्षेपे माषायामुत्सर्गे च स्थाने गमनादौ । सर्वः प्रमत्तयोगः श्रमणस्यापि भवत्यारम्भः ॥१॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ४०४।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy