________________
॥४०३॥
इति, के पुनः ते ये सततं धर्म नामिजानन्ति कर्मबन्धकोविदाश्चेति ?, अत आह–'जे अणुवरया' इत्यादि, ये केचनानिर्दिष्टस्वरूपाः 'अनुपरताः' पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परि-समन्तात् मोक्षमाहुः ते धर्म नाभिजानन्त इति सम्बन्धः, धर्ममजनानाश्च किमान्नुयुरित्याह-'आवदृ' इत्यादि, भावावर्तः-संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने प्रथमोद्देशक इति ॥५-१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ अथ पञ्चमाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिस्त्युिक्तम् , इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नसी एस मग्गे आरिएहिं पवेइए, उहिए नो पमायए, जाणित्त दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेहयं से अविहिंसमाणे अणवययाणे, पुट्ठो फासे विपणनए ॥ सू० १४६॥
܀܀܀܀܀܀܀܀