SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ॥ ३६३ ।। धम्र्माणि कुरुने. यानस्य कायगतस्य विपच्यन्ते ?, तदुच्यते- 'गुरू से कामा' 'से' तस्यापर - विदः काम्यन्त इति कामाः - शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसच्चैरनवाप्तपुण्योपचयैरुल्लङ्घयितु ं दुष्करमित्यतस्तदर्थं कायेषु प्रवर्त्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच्च यत्म्यात्तदाह- 'सतः' षड्जीवनिकायवि परामर्शात् परमकामगुरुत्वाच्चासौ मरणं मारः - प्रायुषः चयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति मज्जनोन्मज्जनरूपान्न मुच्यते । ततः किमपरमित्याह -- 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान्न परित्यजति, तदपरित्यागे च मारान्तर्वर्त्ती, यतश्च मारान्तर्वर्त्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद्दूरे। यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वर्त्ती तदन्तर्वर्त्तित्वात्किम्भूतो भवतीत्यत आह- 'नेव से' इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्त्तते, तदभिलाषा परित्यागाच्च नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्म्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह - 'णेव से इ·यादि, नैवासी कर्म्मणोऽन्तः - मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यं भाविकर्म्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोन कोटीकोटिकर्म्मस्थितिकत्वात्, चारित्रावातावपि नैवान्तनैव च दूरे इत्येतच्छक्यते वक्तु, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणापि किमसावन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्त्तते इत्याशङ्कयाह - 'णेव से' इत्यादि, नैवासौ संमारान्तः घातिकर्म्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिक र्म्म सद्भावादिति ।। यो हि भिन्नग्रन्थिको दुरापावाससम्यक्त्वः संसारारातीयतरवर्तीस किमध्यवसायी स्यादित्याह- ܀܀܀ ॥ ३६३ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy