SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाज्जीवपदार्थस्य च प्राधान्या॥३९१ ॥ दुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति--विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुमाशुभफलभोक्तेति, स च प्रत्यक्ष एवाईप्रत्ययसाध्या, इच्छाद्वषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहद्वयणकादिस्कन्धहेतवः सन्ति, एवमास्रवसंवग्बन्धनिर्जरा अपि विद्यन्ते, प्रधान पुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाद्यं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति--परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोते यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुयु रित्यतस्तत्कारणेऽस्तित्वं दर्शयति-'यतना'यत्नो रागद्वेषेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः ॥ ततोऽप्यपरापरप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहBa लोगस्स उ को सारो तस्स य सारस्स को हवइसारो तस्स य सारोसारं जइ जाणसि पुच्छिओसाह ॥२४४ ___ 'लोकस्य' चतुर्दशरज्ज्वात्मकस्य का सारः १ तस्यापि सारस्य कोऽपरः सारा ?, तस्यापि सारसारस्य सारं यदि बानामि ततः पृष्टो मया कथयेति गाथार्थः ॥ प्रश्नप्रतिवचनार्थमाहलोगस्स सार धम्मो धम्मपि य नाणसारियं विंति। नाणं संजमसारं संजमसार च निव्वाणं ॥२४५।। समस्तस्यापि लोकस्य तावद्धर्मः सारो, धर्ममपि ज्ञानसारं ब्रवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभृतं निर्वाण
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy