________________
भोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान् भावयतो 'मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात् ।, भीआचा
सम्य.४ मोहनीयस्थोपशमान्नैव स्यादित्यर्थः । यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह-'से हु'. राङ्गवृत्तिः
उद्देशका ४ इत्यादि, 'हुः यस्मादर्थे यस्मानिवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान्-प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्तु तद्विद्यते (शीलावा.)
18| यस्यासी प्रज्ञानवान् , यत एव प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो, यत एवम्भूतोऽत एवाह-'आरंभोवरए' सावद्या॥३८४ ॥ नुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः । एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह-'सम्म'मित्यादि, यदिदं सावद्या
रम्मोपरमणं सम्यगेतत-शोमनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृह्णीत यूयमिति । किमित्यारम्भोपरमणं सम्यगिति चेदाह-'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः 'घोरं प्राणसंशयरूपं 'परिताप' शारीरमानसं 'दारुणं' अमह्यमवाप्नोत्यत आरम्भोपरमणं सम्यगभूतं कुर्यात, किं कृत्वेत्याह-'पलिच्छिन्दि' इत्यादि, 'परिच्छिन्द्य' अपनीय, किं तत् ?–'स्रोतः' पापोपादानं, तच्च बाह्य धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मक विषयपिपासारूपं वेति, किंच'णिकम्मदंसी'त्यादि, निष्क्रान्तः कर्मणो निष्का -मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्मदर्शी, 'इहे'ति संसारे मर्येषु मध्ये य एव निष्कर्मदर्शी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्म्मदशी वा भवेत इत्यत आह-'कम्माण' इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त
॥ ३८४॥ इति कर्माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्टा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्टा, तेषां च फलं
܀܀܀܀܀܀܀܀܀܀܀܀܀