________________
पीआचागङ्गवृत्तिः
................
(शीलाका.8
.३७८॥
नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भाचीति यो मम ॥३॥" तथा-एकः प्रकुरुते
सम्य.४ कर्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ १॥ इत्यादि, किं च
उद्देशका ३ 'कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःमारतामापादयेदित्यर्थः, किमर्थमित्येतदिति चेदाह-'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्प्रमथ्नाति-शीघ्र भस्मात् करोति, दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह'एवं अत्तसमाहिए' 'एवम् अनन्तरोक्तदृष्टान्तप्रकारेणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्पत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अस्निहः' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदाान्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिघृनुराहजह खलु झसिरं कहूँ सुचिरं सुक्कं लहूं डहइ अग्गी। तह खल खवंति कम्म सम्मचरणे ठिया साहू ॥२४॥
गतार्था । अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधिसुराह-'विगिंच कोह'मित्यादि, कारणेऽकारणे वाऽतिक्रराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः ॥ किं विगणय्यै
al३७८. तत्कुर्यादित्याह
सात्तरनिपातोऽतमव्यापारवानित्य
पर झुसिरंकात भावार्थः