SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ॥३७१॥ • RAAAAAAAAAAAA पुनस्तापसः पठति फलोदएणं मि गिहं पविहो, तत्थासणत्था पमया मि दिहा। वक्खित्तचित्तण न सुटु नायं, सकुडलं वा वयणं न वत्ति ।। २२९ ॥ सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह मालाविहारंमि मएऽज दिट्ठा, उवासिया कंचणभूसियंगी। वक्खित्तचित्तेण न मुटु नायं, सकुडलं वा वयणं न वत्ति ॥ २३० ॥ पूर्ववद् , एवमनया दिशा सर्वेऽपि तीथिका वाच्याः, आईतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वाहतचुनकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थ प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि माथापादं गृहीत्वा गाथा बभाषे, तद्यथा खंतस्स दंतस्स जिई दियस्स, अज्झप्पजोगे गयमाणसस्स । किंमा एएण विचिंतिएणं, सकुडलं वा वयणं न वत्ति ॥ २३१ ।। सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं न पुनाक्षेप इत्यतो गाथासंवादात् शान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राझो धर्म प्रति भावोल्लासोऽभव, तुमकेन च धर्माप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकर्दमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेमे, पुनर्गच्छन् राज्ञोक्तं-किमिति भवान् धर्म पृष्टोऽपि न कथयति ?, स चावो A dditions
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy