SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीआचा सम्य० ४ उद्देशक: २ (चीलाहा.) ।। ३६२॥ सुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं) विन्नाणपत्ताण, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मच्चुमुहस्स अस्थि इच्छा पणीया वंकानिकेथा कालगहिया निचयनिविट्ठा पुढो पुढो जाईपकप्पयंति (एत्थमाहे पुणो पुणो) ॥ सू० १३१ ॥ ज्ञानं सकलपदार्थाविर्भावक विद्यते यम्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रवचनेन केषां ?-मानवानां सर्वसंवरचारित्रार्हत्वात्तेषाम् , अथवोपलक्षणं चैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धम्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीत्येतदर्शयति–'सम्बुध्यमानानां यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञातबुध्यमानेतरविशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति-'विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ता, संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति"आघाइ धम्म खल से जीवाणं, तजहा-संसारपबिवन्नाणं माणसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं" एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः-आरम्भाभारः स विद्यते येषामिति मत्वर्थीयस्तेषामिति । यथा च ज्ञानी धर्मामाचष्टे तथा दर्शयति-'अहावि' इत्यादि, विज्ञान प्राप्ता धर्म कथ्यमानं कुतश्चिनिमित्तादा" अपि अन्तः alu३६२॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy