________________
॥ ३४७॥
प्रथमोद्देशके सम्यग्दर्शनमुक्त, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्त तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं' तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेप चिकीर्षु राहनामंठवणासम्मं दव्वसम्मं च भावसम्मं च । एसो स्वल सम्मस्सा निक्खेवो चउव्विहो होइ ॥२१॥ अक्षरार्थः सुगमः, भावथं तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिपुराह--
अह दव्वसम्म इण्डाणुलोमियं तेसु तेसु दव्वेसु।
कयसंखयसंजुत्तो प(उव)उत्त जढ भिण्ण छिपणं वा ॥२१८॥ 'अथे' त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमिस्याह, 'ऐच्छानुलोमिकं' इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यतामाक्षु द्रव्येषु कृताधुपाधिभेदेन सप्तधा भवति, तद्यथा-कृतम्-अपूर्वमेव निर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेद्रव्यसम्यकतु स्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थ वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यम् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेभग्नजीर्णापोढापरावयवसंस्कारादिति २, तथा ययोद्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयःशर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्त
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३४७॥