SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाका ॥३४२॥ तेयलेस्सं वीईवयंति ?, गोयमा !, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइ-8 वयइ, एवं दुमासपरियाए असुरिंदवजियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं यात शीतोष्णीय. देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाण जोइसिंदागं जोइसराईणं तेउलेस्स, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिभाए उद्देशका ४ सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाण देवाणं, नवमासपरिआए महासुक्कसहस्साराणं देवाणं, दसमासपरियाए आणयपाणयआरणच्चुआणं देवाणं, एगारसमासपरियाए गेवेजाणं बारसमासे समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तो पच्छा सिज्झइ ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकमयादेव प्रवर्त्तते उत नेत्याह एग विगिंचमाणे पुढो(विगिंचमाणे एग) विगिंचइ, पुढोवि, सड़ी आणाए मेहावी लोगं : देवानां चतुर्मासपर्यायः ग्रहगणनक्षत्रतारारूपाणां ज्योतिष्कानां देवानां, पञ्चमासपर्यायः चन्द्रसूर्ययोज्योतिष्केन्द्रयोज्योतीर जयोस्तेजोलेश्यां, षण्मासपर्यायः सौधर्मेशानानां देवाना, सप्तमासपर्यायः सनत्कुमारमाहेन्द्राणां देवानां, भष्टमासपर्यायो ब्रह्मलोकलान्तकानां देवानां, नवमासपर्यायो महाशुक्रसहस्राराणां देवानां, दशमासपर्णय आनतप्राणतारणाच्युतानां देवानां, एकादशमासपर्यायो ग्रैवेयकाणां, द्वादशमासः श्रमणो निग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्या व्यतिव्रजति, ततः परं शुक्लः शुक्ला ॥३४२ ॥ भिजातिभू (त्यो भूत्वा ततः पश्चात्मिध्यति ।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy