SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रावृत्तिः (धीलाङ्का.) ॥३२॥ शीतोष्णीय. अ.३ उद्देशक: २ बन्धस्थानानि, तद्यथा-त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतगत् अस्थिरं अशुभं दुर्भगं अनादेयं अयश कीर्तिर्निर्माणमिति, इयमेकेन्द्रियापर्याप्तकप्रायोग्य बनतो मिथ्यादृष्टेर्भवति १, इयमेव पराघातोच्छ्वाससहिता पञ्चविंशतिः, नवग्मपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव घातपोद्योतान्यतरसमन्विता पड़िवशतिः, नवरं बादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बनतोऽष्टाविंशतिः, तथाहि-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्मणानि ५ शरीराणि समचतुरस्र ६ अङ्गोपाङ्ग ७ वर्णादिचतुष्टयं ११ आनुपूर्वी १२ अगुरुलघू १३ पघात १४ पराघात १५ उच्छ्वासाः १६ प्रशस्तविहायोगतिः १७ त्रसं १८ बाद १९ पर्याप्तकं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् (स्थिर) २२ शुभाशुभयोरन्यतरत (शुभं) २३ सुभगं २४ सुस्वर २५ आदेयं २६ यशाकीय॑यशाकीयोरन्यतरत् २७ निर्माणमिति २८, एपेव तीर्थकरनामसहिता एकोनविंशत, साम्प्रतं त्रिंशत-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ ङ्गोपाङ्ग ६ चतुष्टयं तैजस ७ कार्मणे - संस्थानमाद्यं ९ वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराघातं १७ उच्छवासं १८ प्रशस्तविहायोमतिः १६ त्रसं २० बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिर २४ शुभं २५ सुभगं २६ सुस्वर २७ आदेयं २८ यश-कीर्ति २६ निर्माण ३० मिति च बध्नत एकं बन्धस्थानं ६, एव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत ७, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्व ॥३२॥ ४४४४४४
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy