________________
al
अ.३
'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्मदर्शी मरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद् , श्रीआचा
शीतोष्णीय यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-से || रावृत्तिः
हु' इत्यादि, 'स:' अनन्तरोक्तो मुनिष्टं संसाराद्भयं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च- उद्देशका २ (शौलाका.)
'लोयंसि इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति .३१८॥ परमदर्शी, तथा 'विविक्त' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसङ्क्लिष्टं जीवितुं
शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यत:अप्रमादी । किमवधिश्चायमनन्तरोक्तो गुणोपन्यास त्याह-'काल' इत्यादि, कालो-मृत्युकालस्तमाकाक्षितु शीलमस्येति कालाकाक्षी स एवम्भूतः परिः-समन्तात्वत्परिव्रजेत् , यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वकेदिति । स्यादेतत्-किमर्थं एवं क्रियते ? इत्याह-मृलोत्तरप्रकृतिभेदमिन्नं प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिघत्तनिकाचितावस्थागतं कर्म तच्च न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालावकाङ्क्षीत्युक्तं, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथा-सर्वमूलप्रकृतीर्वघ्नतोऽन्तमुहूर्त यावदष्टविधं, आयुष्कवज सप्तविध तज्जघन्येनान्त
॥ ३१८॥ 8 मुहूर्तमुत्कृष्टतस्तद्रहितानि प्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे
܀܀܀܀܀܀܀܀܀܀܀܀܀܀