________________
॥३१
॥
" तथा चागम:-'कहण्णं मंते ! जीवा अट्ठ कम्मपगडीओ बंधंति, गोयमा। णाणावरणिजस्स उदएणं दरिसणावरणिज कम्मं नियच्छइ, दरिसणावरणिज्जरस कम्मस्स उदएणं दसणमोहणीयं कम्म नियच्छइ, दंस,मोहणिजस्स कम्मस्स उदएणं मिच्छत्तं नियच्छह, मिच्छत्तेणं उदिण्णेणं एवं खल जीवे अट्ठकम्मपगडीओ बंध", क्षयोऽपि मोहनीय झयाविनाभावी, उक्तं च-नायगंमि हते संते, जहा सेणा विणस्सई। एवं कम्मा विणस्संति, मोहणिज्जे खयं गए ।।१॥" इत्यादि, अथवा मूलम्-असंयमः कर्म वा, अग्रं-संयमतपसी मोक्षो वा ते मूलाग्रे 'धीर:' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किंच--'पलिच्छिदिया 'मित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति तच्छीलश्च निष्कर्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ॥ यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह--
एस मरणा पमुच्चइ, सेहु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवो उवसंते
समिए सहिए सया जए कालखी परिवए, बटुं च खलु पावं कम्मं पगडं ॥ सू० १११ ॥ .. १ कथं मदन्त ! जीवा भष्ट कमप्रकृतीबंध्नन्ति ?, गौतम ! ज्ञानावरणीयम्योदयेन दर्शनावरणीयं कम बध्नन्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीय कर्म बध्नन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बम्नन्ति, मिथ्यात्वेनोदितेनेवं खलु जीवा अष्ट कर्मप्रकृतीबंध्नन्ति ॥ २ नायके इते सति यथा सेना विनश्यति । एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते ॥ १॥