________________
शीतोष्णीय.
अ०३ उद्देशका २
जातिः-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके. संसारे वा अद्यैव कालक्षेपमन्तरेण, भीआचा
जातिं च वृद्धिं च 'पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते रावृत्तिः
तद्विवेकचक्षुषा पश्य, उक्तं च-"'जायमाणस्स ज दुक्खं,मरमाणस्स जंतुणो। तेण दुक्खेण संतत्तो, न सरइ (चीलाङ्का.)
जाइमप्पणो ॥१॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निप्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो॥ २॥" तथा—'हीणभिण्णसरो दोणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ
वसइ, संपत्तो चरिमं दसं ॥ ३ ॥ इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! 18 जातिं वृद्धिं च तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्ट्वाऽवबुद्धयस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं
चापरं-'भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मन: सातं सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च-"यथेष्टविषयाः सातमनिष्ठा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥१॥" यवं ततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुख
१ जायमानस्य यदुःखं म्रियमाणस्य जन्तोः। तेन दुखेन संतप्तो न स्मरति जातिमात्मनः ॥ १॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति । मातुरात्मनोऽपि च वेदनामतुलां जनयन् ॥२॥हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः। दुर्बलो दुःखितो बसति संप्राप्तः चरमां दशाम ॥३॥