SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (शीलाङ्का. ॥३१२ ॥ तद्यथा-मनुजगति १ पञ्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ ययाकीर्ति ८ तीर्थकररूपाः ९, शीतोष्णीय. एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिवा द्विचरमसमये क्षयमुपयान्ति, एता एव नव REAL अ०३ अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्ट सत्कर्मतास्थानमिति । सामान्येन गोत्रस्य द्वे उद्देशक 'सत्कर्मतास्थाने, तद्यथा-उच्चनीचगोत्रद्वयसद्भावे सत्येकं सत्कर्मतास्थानं, तेजोवायूच्चैोत्रोद्वलने कालंकलीभावावस्थायां नीच्चैर्गोत्रसत्कर्मतेति द्वितीयं, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येक सत्कर्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किं च कम्ममूलं च (कम्ममाहूय)ज छणं, पडिलेहिय सव्वं समायाय दोहि अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिज्जासि त्तिबेमि ॥ सू० ११० ॥ ॥ इति प्रथमोद्देशकः ॥३-१॥ कर्मणो मूलं-कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, चः सदुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यत्क्षण मिति 'क्षणु हिसायां' क्षणनं-हिंसनं यत्किमपि प्राण्युपघातकारि तत् कम्ममूलतया प्रत्युपेक्ष्य परित्यजेत् , पाठान्तरं वा कम्ममाहूय ॥ ३१२॥ जं छण' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं काहूय-कम्र्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद् , इदमुक्तं भवति
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy