SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय उद्देशकः। जागृहि । यस्तु विषयकपायाच्छादितचेता भावशायी स किमाप्नुयादित्याह-'माई' इत्यादि, मध्यग्रहणादाद्यन्तयोग्रहणं, श्रीआचा तेन क्रोधादिकपायवान् मद्यादिप्रमादवानारकदुःखमनुभृय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो राङ्गवृत्तिः Ra भवतीत्याह-'उह' इत्यादि, बहुवचननिर्देशादाद्यर्थो गम्यते, शब्दरूपादिषु यो रागद्वेषौ तावुपेक्षमाण:-अकुर्वन् ऋजु- (शीलाङ्का.) भवति-यतिर्भवतिः यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभृतः स्त्र्यादिपदार्थान्यथाग्रहणाद्वक्रः, किं च-स ऋजुः ।३०८॥ शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की-मरणादुद्विजंस्तत्करोति येन मरणात प्रमुच्यते । किं तत्करोतीत्याह 'अप्पमत्त' इत्यादि, कामयः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद् ?, य कामारम्भ केभ्यः पापेभ्य उपरतो भवतीति दर्शयति-'उवरओ' इत्यादि, उपरतो मनोवाकाय, कुतः ?-पापोपादानकर्मभ्यः कोऽसौ ?-वीरः, किम्भूतो?-गुप्तात्मा, कश्च गुप्तो भवति ?, यः खेदज्ञो, यश्च खेदज्ञः स के गुणमवाप्नुयादित्याह-'जे पज्जव' इत्यादि, शब्दादीनां विषयाणां पर्यवाः-विशेषास्तेषु-तन्निमित्तं जातं शस्त्रं पर्यवजातशस्त्र-शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत्पर्यबजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरबद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति-यः शब्दादिपर्यायानिष्टानिष्टात्मकान तत्प्राप्तिपरिहारानुष्ठानं च शस्त्रभृतं वेत्ति सोऽनुपघातकन्वात्संयममप्यशस्त्रभृतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ विधते, एतत्फलत्वात् ज्ञानस्येति, यदिवा शब्दादिपर्यायेभ्यस्तज्जनि तरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ..................... ॥३०८ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy