________________
लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा-"मोल्यम्लानिः कल्पवक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्ग, दृष्टिभ्रान्तिपथुश्चारतिश्च ॥१॥" यतश्चैवमतः सर्व जरामृत्युपशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह
पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइम, पास आरंभजं दुक्खमिणंति णचा, माई पमाई पुण एइ गम्भं, उवेहमाणो सहरुवेसु उज्जू माराभिसंकी भरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पन्जवजायसत्थस्स खेयण्णे से असत्थस्स खेयन्ने, जे असत्थस्स खेयपणे से पज्जवजायसस्थस्स खेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाहो जायइ, कम्मं च पडि
लेहाए ॥ सू. १०६ ।। स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैदुखैरातुरान्-किंकर्तव्यतामूढान दुःखसागरावगाढान् प्राणानभेदोपचारात् प्राणिनो 'दृष्टवा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च-'मंता' इत्यादि, हे मतिमन् !-सश्रुतिक ! भावसुप्तातुरान् पश्य, मत्वा चैतज्जाग्रत्सुप्तगुणदोषापादनं मा स्वापमतिं कुरु, कि च-'आरंभज'मित्यादि, आरम्भ:-सावधक्रियानुष्ठानं तस्म ज्जातमारम्भजं, किं तद् ?-दुःखं तत्कारणं वा कर्म । 'इदमिति प्रत्यक्षगोचरापनमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भृत्वाऽऽत्महिते
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀
३०७