SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय न सो धण्णो जो जग्गइ सो सया धन्नो ॥१॥ सुअइ सुअंतस्स सुझं संकियखलियं भवे पमत्तस्स । भीआचा जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स ॥२॥ नालस्सेण समं सुक्खं, न विजा सह निदया। राजवृत्तिः न वेरग्गं पमाएणं, नारंभेण दयालुया ।। ३ ॥ जागरिआ धम्मीणं आहस्मीणं तु सुत्तया सेआ। वच्छा(शीलाका. 18 हिवभगिणीए अकहिंसु जिणो जयंतीए ॥ ४ ॥ सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं । .३०२॥ होहिह गोणभूओ नझुमि सुए अमयभूए ॥५॥" तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपनपि यः संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखं च जन्तूनामहितायेति दर्शयति लोयसि जाण अहियाय दुक्खं समयं लोगस्स जाणित्ता, इत्य सत्थोवरए, जस्सिमे सहा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया भवंति ॥ सू० १०६ ।। 'लोके' षड्जीवनिकाये 'जानीहि' परिच्छिन्द्या दुःखहेतुत्वाद्दुःखम्-अज्ञानं मोहनीयं वा तदहिताय-नरकादिभव8 व्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभाव. शतिस्खलितं भवेत्प्रमत्तस्य । जागरतः श्रुत स्थिरपरिचितमप्रमत्तस्य ॥२॥नालस्येन समं सौख्यं न विद्या सह निद्रया। न वैराग्य प्रमादेन नारम्भेण दयालुता ॥३॥ जाग्रता धर्मिणां अधर्मिणां तु सुप्तता श्रेयसी। वत्साधिपभगिन्या अकथयत जिनो जयन्त्याः ॥४॥ स्वपिति चाजगरभूतः श्रुतमपि तस्य नश्यत्यमृतभूतम् । भविष्यति गोभूतो नष्टे श्रुतेऽमृतभूते ॥ ५॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy