________________
शीतोष्णीय
न सो धण्णो जो जग्गइ सो सया धन्नो ॥१॥ सुअइ सुअंतस्स सुझं संकियखलियं भवे पमत्तस्स । भीआचा
जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स ॥२॥ नालस्सेण समं सुक्खं, न विजा सह निदया। राजवृत्तिः
न वेरग्गं पमाएणं, नारंभेण दयालुया ।। ३ ॥ जागरिआ धम्मीणं आहस्मीणं तु सुत्तया सेआ। वच्छा(शीलाका.
18 हिवभगिणीए अकहिंसु जिणो जयंतीए ॥ ४ ॥ सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं । .३०२॥ होहिह गोणभूओ नझुमि सुए अमयभूए ॥५॥" तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपनपि यः
संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखं च जन्तूनामहितायेति दर्शयति
लोयसि जाण अहियाय दुक्खं समयं लोगस्स जाणित्ता, इत्य सत्थोवरए, जस्सिमे
सहा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया भवंति ॥ सू० १०६ ।। 'लोके' षड्जीवनिकाये 'जानीहि' परिच्छिन्द्या दुःखहेतुत्वाद्दुःखम्-अज्ञानं मोहनीयं वा तदहिताय-नरकादिभव8 व्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभाव.
शतिस्खलितं भवेत्प्रमत्तस्य । जागरतः श्रुत स्थिरपरिचितमप्रमत्तस्य ॥२॥नालस्येन समं सौख्यं न विद्या सह निद्रया। न वैराग्य प्रमादेन नारम्भेण दयालुता ॥३॥ जाग्रता धर्मिणां अधर्मिणां तु सुप्तता श्रेयसी। वत्साधिपभगिन्या अकथयत जिनो जयन्त्याः ॥४॥ स्वपिति चाजगरभूतः श्रुतमपि तस्य नश्यत्यमृतभूतम् । भविष्यति गोभूतो नष्टे श्रुतेऽमृतभूते ॥ ५॥