________________
शीतोष्णीय.
उद्देशकः १
भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो श्रीआचा
वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः ॥ साम्प्रतं सुखपदविवरणायाहराङ्गवृत्तिः
निव्वाणमुहं सायं सीईभूयं पयं अणाषाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उण्हं ॥२०८॥ (शीलाका.)
सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्ति॥२८॥ सुखमेव सुखं नापरम् , एतच्च समस्तकोपतापाभावाच्छीतमिति दर्शयति-'निर्वाणसुख मिति, निर्वाणम्-अशेषकर्म
क्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् , अस्य चैकार्थिकानि-सातं शीतीभृतं पदमनाबाधमिति । इहापि संसारे यत्किश्चित् सातावेदनीयविपाकोद्भुतं सात-सुखं तदपि शीतं मनआल्हादाद्, एतद्विपर्ययस्तु दुःखं, तच्चोष्णमिति गाथार्थः ॥ कषायादिपदव्याचिख्यासयाहउज्झइ तिव्वकसाओ सोगभिभूओ उहन्नवेओ य । उण्हयरो होइ तवो कसायमाईविज डहइ ॥२०॥
'दह्यते' परिपच्यते, कोऽसौ ?-'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुमव्यापारोऽसावपि दह्यते, तथा उदीर्णो
विपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे ka काङ्क्षोद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च ।
दाहकत्वादुष्णः, सर्व वा मोहनीयमष्टप्रकारं वा कम्र्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन दर्शयति
२६८.