SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ 'शीत'मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जराथ परिषोढव्याः भीआचा शीतोष्णीय. परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो मोहनीयोपशमा, स च सम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, राङ्गवृत्तिः Ral अ०३ उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति'रिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः 'सुखं च' (शीलाबा उद्देशका सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्व परीषहादि शीतमुष्णं च गाथाशकलेनाह-परीपहा:-पूर्वव्यावर्णितस्वरूपाः ॥ २१६॥ तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवा आधिः 'वेदः' स्त्री पुनपुसकवेदोदयः 'अरतिः' मोहनीयविपाकाच्चित्तदौःस्थ्यं 'दुःखं च' असातावेदनीयोदयादीनि, एतानि परीषहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः। व्यासाथ तु नियुक्तिकारः स्वत एवाचष्टे-तत्र परीपहाः शीतोष्णयोयोरप्यभिहिता, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाह इत्थी सकारपरीसहो य दो भावसीयला एए । सेसा वीसं उण्हा परीसहा टुंति नायव्वा ॥२०॥ स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीती, भावमनोऽनुकूलत्वात् , शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः॥ यदिवा परीपहाणां शीतोष्णत्वमन्यथा आचष्टे. जे तिव्वप्परिणामा परीसहा ते भवंति उण्हा उ। जे मंदप्परिणामा परीसहा ते भवे सीया ॥ २०४ ॥ दारं । - तीव्रो-दुःसहः परिणामः-परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति, al इदमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः, ये पुन ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy