________________
॥ १७ ॥
उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठीए सुद्दीय बुकसो जो निसाएणं ॥ २६ ॥ सूण निसाईए कुक्करओ सोवि होइ णायव्वो । एसो बीओ भेओ चउव्विहो होइ णायव्वो ॥ २७ ॥ अर्थो यन्त्रादवसेयः, 'तच्चेदम् ।
उग्रपुरुषः क्षत्ता स्त्री
विदेहः पुरुषः
क्षत्ता स्त्री वैणवः
विषादः पुरुषः.
. अम्बष्ठी स्त्री शूद्री स्त्री वा
बुकसः
शूद्रः पुरुषः निषादस्त्री
कुक्कुरकः
श्वपाकः
गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आहदव्वं सरीरभविओ अन्नाणी वत्थिसंजमो चेव । भावे उ वत्थिसंजम णायव्वो संजमो चेव ॥ २८ ॥ ज्ञशरीर भव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवा प्रोषितभर्तृकादीनां च कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी - 'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ चरणनिक्षेपार्थमाह
aria होइ छक्कं गइमाहारो गुणी व चरणं च । खित्तंमि जंमि खित्ते काले कालो जहिं जाओ जो उ ) ॥ २९ ॥ १ तच प्रथमचतुष्कोष्ठकादवगन्तव्यम् प्र.
॥ १७ ॥