SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॥ १७ ॥ उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठीए सुद्दीय बुकसो जो निसाएणं ॥ २६ ॥ सूण निसाईए कुक्करओ सोवि होइ णायव्वो । एसो बीओ भेओ चउव्विहो होइ णायव्वो ॥ २७ ॥ अर्थो यन्त्रादवसेयः, 'तच्चेदम् । उग्रपुरुषः क्षत्ता स्त्री विदेहः पुरुषः क्षत्ता स्त्री वैणवः विषादः पुरुषः. . अम्बष्ठी स्त्री शूद्री स्त्री वा बुकसः शूद्रः पुरुषः निषादस्त्री कुक्कुरकः श्वपाकः गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आहदव्वं सरीरभविओ अन्नाणी वत्थिसंजमो चेव । भावे उ वत्थिसंजम णायव्वो संजमो चेव ॥ २८ ॥ ज्ञशरीर भव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवा प्रोषितभर्तृकादीनां च कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी - 'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ चरणनिक्षेपार्थमाह aria होइ छक्कं गइमाहारो गुणी व चरणं च । खित्तंमि जंमि खित्ते काले कालो जहिं जाओ जो उ ) ॥ २९ ॥ १ तच प्रथमचतुष्कोष्ठकादवगन्तव्यम् प्र. ॥ १७ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy