________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ १६ ॥
प्रकृतयश्चतस्रः - ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणाम्रनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, नद्यथा - द्विजेन क्षत्रिययोषितो जातः प्रधानक्षत्रियः संकरक्षत्रियो वा एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्रयः प्रधानसंकर भेटौ वक्तव्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा अनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः ॥ इदानीं वर्णान्तराणां नवानां नामान्याह-अग्गनि साया य अजोगवं मागहा य सूया य । स्वत्ता (य) विदेहावि य चंडाला नवमगा हुंति ॥२२॥ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता विदेह: चाण्डालश्चेति ॥ कथमेते भवन्तिीत्याहएगंतरिए इणमो अंबडो चेव होइ उग्गो छ । बिइयंतरिअ निसाओ परासरं तं च पुण वेगे ||२३|| पडिलोमे सुद्दाई अजोगवं मागहो य सूओ अ । एगंतरिए खत्ती वेदेहा चैव नायव्वा ||२४|| वितियंतरे नियमा चण्डालो सोऽवि होइ णायव्वो । अणुलोमे पडिलोमे एव एए भवे भेया || २५ | आसामर्थो यन्त्र कादवसेयः तच्चेदम्
ब्रह्मपुरुषः क्षत्रिय: पुरुष: । ब्राह्मणः पुरुषः | शूद्रः पुरुषः वैश्या स्त्री शूद्री बी शूही स्त्री वैश्या स्त्री निषादः अयोगम् पारासरो बा ।
अम्बष्ठः
उम्र:
एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह
| वैश्यपुरुषः क्षत्रिया स्त्री
मागध
क्षत्रियः पुरुषः ब्राझी
सूतः
शूद्रः पुरुषः | वैश्यपुरुषः | शूद्रपुरुषः
ब्राह्मस्त्री
ब्राह्मस्त्री
क्षत्रिया स्त्री क्षप्ता
वैदेहः
चाण्डालः
अध्ययनं १
उद्देशकः १
॥ १६ ॥