SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ च वर्णानां नवानां च वर्णान्तराणामुत्पत्तिणनीयेति । यथाप्रतिज्ञातमाह एका य मणुस्सजाई रज्जुप्पत्तोह दो कया उसभे। तिण्णव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१६॥ __ यावमाभेयो भगवानाधापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्ती भगवन्तमेवाश्रित्य ये स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच शुद्राः, पुनरग्न्युत्पत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद्वैश्याः भगवतो शानोत्पत्तौ भरतकाकणीलाञ्छनाच्छावका एव ब्राह्मणा 'जज्ञिरे, एते शुद्धात्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ॥ साम्प्रतं वर्णवर्णान्तरनिष्पन्नं संख्यानमाह-- संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो । एए दोवि विगप्पा ठवणा भस्स णायव्वा ॥२०॥ — संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मति ज्ञातव्यम् ॥ साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाहपगई चउकगाणंतरे य ते ९ति सत्त वण्णा उ । आणतरेसु चरमो वण्णो खलु होइ णायव्वो ॥२१॥ १जे राय अस्सिता ते खत्तिआ जाया, अणस्सिया गिहवइणो जाया, जया भग्गी उप्पण्णा तया पागभावस्सिता सिप्पिया वाणियगा जाया, तेहिं तेहिं सिप्पवाणिज्जेहि वित्तिं विसंतीति वइस्सा उप्पण्णा । भट्टारए पव्वइए भरहे अभिसित्ते सावगधम्मे सप्पण्णे बंभणा जाया, णिस्सिता बंभणा जाया, माहणत्ति उकस्सगमावा धम्मपिमा जं च किंचिवि हणंत पिच्छति तं निवारैति मा हण भो मा हण, एवं ते जणेण सुकम्मनिव्वत्तितसण्णा बंमणा जाया। जे पुण अणस्सिता असिप्पिणो असावगा ते वय खला इतिका तेसु तेसु पभोयणेसु हिंसाचोरियादियासु दुन्भमाणा सोगदोहणसीला सुद्दा संवुत्ता (इति चूर्णिः).
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy