SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ मवाप्नोतीत्याह--'न लिप्पईत्यादि, 'न लिप्यने' नावगुण्ठ्यते, केन ?—'क्षणपदेन' हिंसास्पदेन प्राण्युपमर्द जनितेन, 'क्षणु हिंसायामि त्यस्यैतद्रूपं । कोऽसौ ?, बी' इति । किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य)स्तीन्याह-'से मेहावीत्यादि, स 'मेधावी' बुद्धिमान य: रणोदयातनस्य खेदज्ञः' अणत्यनन जन्तुगणश्चतुर्गतिकं संसार्गमत्यणं-कर्म तस्योत्-प्राबल्येन धातनम्-अपन यनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोधताना मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य'इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशसस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टु-मृगायतु शीलमस्येत्यन्वेपी, यश्चैवम्भृतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कपायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृएनिधत्तनिकाचितरूपां तदपनयनोपायं च वेतीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली !, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वाति?, उच्यते-'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकाशो विवक्षितः, स च तीर्थकृत सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्मक्षयान्नो बद्धो भवोपग्राहिकर्मसद्भावानो मुक्तो, यदिवा छमस्थ एवाभिधीयते-'कुशल' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकपायोपशमसद्भावात् तदुदयवानिव न बद्धोऽद्यापि तत्सत्कर्मतासद्भावानो मुक्त इति । एवम्भृतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि ܀܀܀܀܀܀܀ २९१०
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy