________________
.२७५॥
प्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवत्क्रियासु प्रवत्तन्त इति । यश्चामरायमाणः कामभोगामिलापुकः स किंमतो भवतीत्याह-'अट्ट' इत्यादि, अतिः-शारीरमानसी पीडा तत्र भव आर्तस्तमार्तममरायमाणं कामार्थ महाश्रद्धावन्तं 'प्रेक्ष्य' दृष्टा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते'अपरिणाए' इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधान: कामस्वरूपापग्ज्ञिया वा 'क्रदन्ते' भोगेष्वप्राप्तनष्टेषु काक्षाशोकावनुभवतीति, उक्तं च-"चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्त तु तप्तिरधिका रमितेऽप्यतप्तिः। द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति ॥१॥" इत्यादि । तदेवमनेकधा कामविपाकमुपदर्य उपसंहरति
से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता लपइत्ता विल पइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि यणं करेह, अलं बालस्स
संगणं, जे वा से कारइ बाले, न एवं अणगारस्स जायइ सिबेमि ॥ सू०९५ ॥ al 'सेति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मात्तज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं 8 कणे कुरुतेति भावार्थः । ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्धयत्येवेत्येतदाशङ्कथाह-'तेइच्छं इत्यादि, कामचिकित्सां 'पण्डितः' पण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशन्नपरः-तीर्थको जीवोपमर्दे
॥ २७५॥ वर्तत इति, आह–से हंता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशका प्राणिनां हन्ता दण्डादिभिः छेत्ता 31