SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ जोमेउ'च वराओ जेमणकाले न चाएइ ॥१" अत्र मम्मणवणिम्दृष्टान्तो वाच्यः; स चैवं कासंकषः . श्रीआचाबहुमायी कृतेन मुढस्तत्तत्करोति येनात्मनो वैरानुषङ्गो जायत इति, आह च-'पुणो तं करेई त्यादि, मायावी लोकवि. अ.२ राङ्गवृत्तिः परवश्चनपुद्धथा पुनरपि तत्-लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन उद्देशकः ५ (शीलाङ्का.) जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तं च-"दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं ॥२७४॥ दुःखं, प्रसस्तेषु न क्षमः ॥१॥" किं पुनः कारणमसुमस्तित्करोति येनात्मनो वैरं वद्धते ?, इत्याह-'जमिणं' इत्यादि, 'यदि ति यस्मादम्यैव-विशरारोः शरीरकस्य परिबृहणार्थं प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः शतशो मन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयतीति, यदिवा यदिदं मयोपदेशप्रायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिवहणार्थम् , इदं चापरं कथ्यते'अमराय' इत्यादि, अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ?-'महाश्रही' महती चासौ श्रद्धा च महाश्चद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्ता मगधसेनयाऽसावमिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती दुःखासिकाऽभूत् , ततश्च तां परिम्लानबदनामवलोक्य जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिकाकारणं ?, केन ॥२७४॥ 12 वा सार्द्धमुषितेति, सा त्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितच यावत्तथैवाद्या ............
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy