________________
.२७३॥
XXX.X.C
यानि निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकलता मा विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादाश्चेहैव शान्ति न लमते, यत आह-'कासंकासे इत्यादि. यो हिज्ञानाटियोतमि तिरश्चीनवर्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगामिलापक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्पमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च-"इदं तावत करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयन्त्रिह कार्याणि, प्रेत्यार्थ नावबुध्यते ॥१॥" अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चायं-द्रमकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोग्थव्याकुलीकृतान्तःकरण इति, तद्दद्धयानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिषटिऔर यथा तेन न तहधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम् , एवमन्योऽपि कासंकसः-किंकर्तव्यतामढी निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तं कपतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान वक्ष्यमाणो वेत्याह-'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं दृष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूह' करणं कृतं तेन मढःकिंकर्तव्यताकुलः सखार्थी दुःखमश्नुते इति, उक्तं हि-"'सोउ सोवणकाले मजणकाले य मजिउ लोलो। -
१ स्वपितु शयनकाले मज्जनकाले च मक्तु लोलः ( चपलः )। जेमितुच वराको जेमनकाले न शक्नोति ॥१॥
॥
७३॥