________________
.२६६॥
न पश्चात्तापंवा
प्रियसखि ! गतांस्तांश्च दिवसान , न जाने को हेतुलति शतधा यन्त्र हृदयम् ॥१॥" इत्यादि शोचते, तथा 'जूरह'त्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासीदुषहुजनदयितेन प्रेम कृत्वा जनेन । हृतहक्ष्य ! निराश ! क्लीष ! संतप्यसे किं ?, न हिजडगततोये सेतुबन्धाः क्रियन्ते ॥१॥" इत्येवमादि, तथा 'तिप्पहति 'तिपृ ते प्रक्षरणार्थी' तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निमर्यादो भवतीतियावत , तथा शारीरमानसैदुःखैः पीडयते, तथा परि:-समन्ताद्वहिरन्तश्च तप्यते परितप्यते, 'पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् कचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्त:करणानां दुःखावस्था मंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयापरणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च-"भवित्री भूतानां (भावानां) परिणतिमनालोच्य नियतां, पुरा यद्यत किञ्चिदिहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुसां व्यथयति जराजीर्णवपुषाम् ॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि, उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १॥" इत्यादि । का पुनरेवं न शोचत इत्याह
आययचक्खू लोगविपस्सी लोगस्स भहो भागं जाणाबई भागं जाणइ तिरियं मागं
वा मोहापगमेशात इति योगपते, सर्वाणि