SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ .२६६॥ न पश्चात्तापंवा प्रियसखि ! गतांस्तांश्च दिवसान , न जाने को हेतुलति शतधा यन्त्र हृदयम् ॥१॥" इत्यादि शोचते, तथा 'जूरह'त्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासीदुषहुजनदयितेन प्रेम कृत्वा जनेन । हृतहक्ष्य ! निराश ! क्लीष ! संतप्यसे किं ?, न हिजडगततोये सेतुबन्धाः क्रियन्ते ॥१॥" इत्येवमादि, तथा 'तिप्पहति 'तिपृ ते प्रक्षरणार्थी' तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निमर्यादो भवतीतियावत , तथा शारीरमानसैदुःखैः पीडयते, तथा परि:-समन्ताद्वहिरन्तश्च तप्यते परितप्यते, 'पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् कचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्त:करणानां दुःखावस्था मंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयापरणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च-"भवित्री भूतानां (भावानां) परिणतिमनालोच्य नियतां, पुरा यद्यत किञ्चिदिहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुसां व्यथयति जराजीर्णवपुषाम् ॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि, उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १॥" इत्यादि । का पुनरेवं न शोचत इत्याह आययचक्खू लोगविपस्सी लोगस्स भहो भागं जाणाबई भागं जाणइ तिरियं मागं वा मोहापगमेशात इति योगपते, सर्वाणि
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy