________________
१३॥
सत्थपरिणाअत्थो छस्सुवि काएसु सो समोयरह । छज्जीवणियाअत्यो पंचसुवि वएसु ओयरह ॥१॥ पंच य महव्वयाइं समोयरंते य सव्वदन्वेसु। सम्वेसिं पजवाणं अणतभागम्मि ओयरह ॥१४॥
उत्तानार्थाः, नवरम् 'आचारामाणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया-अगुरुलध्यादयः तेषामनन्तभ गे व्रतानामवतार इति ॥ १२-१३-१४ ॥ कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति ?, तदाह
'छज्जीवणियो पढमे बीए चरिमेय सव्वदव्वाई। सेसा महव्वया खनु तदेकदेसेण दव्वाणं ॥१५॥ छज्जीवणिया' इत्यादिस्पष्टा. कथं पुनमहाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपयायेविति उच्यते, येनाभिप्रायेण चोदितवस्तिमाविष्कतु माह-'णणु सव्वणभपएसाणंतगुणं पढमसंजमहाणं । छविहपरिवुड्डीए छहाणासंखया सेढी॥१॥ अन्ने के पज्जाया ? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणतगुणा जेसिं तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदब्भहिया। एवंपि होज तुल्ला गाणंतगुणत्तणं जुत्तं ॥ ३ ॥ सेढीसु णाणदसणपज्जाया तेण तप्पमाणेसा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ॥ ४ ॥ अयमासामर्थो लेशतः-नन्धित्यसूयायां, संयमस्थानान्यसंख्यातानि तावद्भवन्ति, तेषां यज्जघन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनमःप्रदेशवर्गीकराप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानरसंख्यातगच्छगतैग्नन्त
१ षड्जीवनिकायः प्रथमे द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाब्रतानि खलु तदेकदेशेन द्रव्याणाम् ।