SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रावृत्तिः (शीलाका.) ॥ २५२॥ मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति । स्यात्-किमालम्ब्य प्रमादेनालमिति ?, उच्यते-'सन्ति' इत्यादि, शमनं शान्तिः-अशेषकपिगमोऽतो मोक्ष एव शान्तिरिति, म्रियन्ते । लोकवि. अ.. प्राणिनः पौन:पुन्येन यत्र चतुर्गतिके संसारे स मरण:-संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् उद्देशका ४ 'संप्रेक्ष्य' पर्यालोच्य, प्रमादवतः संसारानुपरमस्तत्पत्यिागाच्च मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशला प्रेक्ष्य विषयकषायप्रमादं न विदध्याद्, अथवा शान्त्या-उपशमेन मरण-मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादं न कुर्यादिति । किच-'भेउर' इत्यादि, प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठाना, तरच शरीरं मिदुरधर्म, स्वत एव भिद्यत इति भिदुर म एव धर्म-स्वभावो यस्य तद्भिदुरधर्म एतत् 'समोक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह-'नालं' इत्यादि, 'नालं' न समर्था अभिलापोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् पश्य' जानीहि, अतोऽलं तव कुशल !'एभिः' प्रमादमयेदुखकारणस्वभावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च-"यल्लोके बीहियवं, हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमितिमत्वा शमं कुरु ॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितु विषयतष्णाम् । धावत्याक्रमितुमसौ, पुरोऽपराह निजच्छायाम् ॥१॥" तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति ॥२५२॥ एयं पस्स मुणी! महन्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निविजा XXXXXX
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy