________________
.२३४॥
'अयुध्यमानो हतोपहतो जातिमरणमनुपरिवर्तमानो जीवितक्षेत्रस्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तच्चेऽतवाभिनिवेशम् अतत्वे तच्चाभिनिवेशं एवं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च-"दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा ॥१॥" इत्यादि। ये पुनरुन्मज्जतशुभकर्मापादिताध्यवसायपुरस्कृतमोशाम्ते किंभृता भवन्तीत्याह-- .
इणमेव नावखंति, जे जणा धुवचारिणो । जाईमरणं परिन्नाय चरे संकमणे दढे ॥२॥ नस्थि कालस्स णागमो, सव्वे पाणा पियाउया(पियायया), सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसिं जीवियं पियं, तं परिगिस दुपयं चउप्पयं अभिजुजिया णं संसिंचिया णं तिविहेण जाऽविथ मत्ता भवइ अप्पा वा बहुया वा, से तत्य गड्डिए चिट्ठह, भोअणाए, तओ से एगया विविहं परिसिद्ध संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयन्ति, अवत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सह वा से, अगारदाहेण वा से उज्झइ इय, से परस्सऽहाए कूराई कम्माई बाले पकुब्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एयं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतोरंगमा एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च
B. २३६ ॥