SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ लोकवि.अ. श्रीआचा. राङ्गवृत्तिः (शीलाङ्का.) ।। २३४॥ उद्देशकः ३ धनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥१॥ संते 'य अविम्हइ असोहउ' पंडिएण य असंते । सका हुदुमोवमिअहिअएण हिअं धरतेण ॥२॥ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो। सो चेव नाम भुजो अणाहसालालओ होह ॥शा" एकस्मिन् वा जन्मनि नानाभृतावस्था उच्चावचाः कर्मवश- तोऽनुभवति । तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवमिति च भूतानि-असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किं जानीहि ?-'सातं' सुखं तद्विपरीतमसातमपि जानीहि, किं च कारणं सातासातयोः १ एतज्जानीहि किं चामिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वाचकान्विहाय सत्तावाचिनो भतशब्दस्योपादानेनेदमाविर्भावयति-यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्ता विभत्ति, माताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम् , अतः शुभनामगोत्र'युराद्याः कर्मप्रकृतीग्नुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी। एवं च व्यवस्थिते सति किं विधेयमित्याह समिए एयाणपस्सी (पुरिसे णं खलु दुक्खुव्वेअसुहेसए), तंजहा-अन्धत्तं पहिरत्तं मूयत्तं काणत्तं कुसट खुजतं पडभतं सामत्तं सबलत्तं सह पमाएणं. अणेगरुवाओ जोणोओ १ सत्सु चाविस्मेतुमशोचितु पण्डितेन चासत्सु । शक्यं हि द्रमोपमित हृदयेन हितं धरता ॥ १॥ भूत्वा चक्रवर्ती पृथ्वीपतिविमल पाण्डुरच्छत्रः । स एव नाम भूयोऽनाथशालालयो भवति ॥२॥२ कर्मवशगो० प्र.३ बुध्यस्त्र । २३४०
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy